Thursday, July 7, 2022

देवभाषा संस्कृत

 • संस्कृत भाषा का चमत्कार देखिए ।


अहिः = सर्पः


अहिरिपुः = गरुडः


 अहिरिपुपतिः = विष्णुः


अहिरिपुपतिकान्ता = लक्ष्मीः


अहिरिपुपतिकान्तातातः = सागरः


अहिरिपुपतिकान्तातातसम्बद्धः = रामः


अहिरिपुपतिकान्तातातसम्बद्धकान्ता = सीता


अहिरिपुपतिकान्तातातसम्बद्धकान्ताहरः = रावणः


अहिरिपुपतिकान्तातातसम्बद्धकान्ताहरतनयः = मेघनादः


 अहिरिपुपतिकान्तातातसम्बद्धकान्ताहरतनयनिहन्ता = लक्ष्मणः =


अहिरिपुपतिकान्तातातसम्बद्धकान्ताहरतनयनिहन्तृप्राणदाता = हनुमान्


अहिरिपुपतिकान्तातातसम्बद्धकान्ताहरतनयनिहन्तृप्राणदातृध्वजः = अर्जुनः


अहिरिपुपतिकान्तातातसम्बद्धकान्ताहरतनयनिहन्तृप्राणदातृध्वजसख = श्रीकृष्णः

 अहिरिपुपतिकान्तातातसम्बद्धकान्ताहरतनयनिहन्तृप्राणदातृध्वजसखिसुतः = प्रद्युम्नः

 अहिरिपुपतिकान्तातातसम्बद्धकान्ताहरतनयनिहन्तृप्राणदातृध्वजसखिसुतसुतः = अनिरुद्धः


अहिरिपुपतिकान्तातातसम्बद्धकान्ताहरतनयनिहन्तृप्राणदातृध्वजसखिसुतसुतकान्ता = उषा


अहिरिपुपतिकान्तातातसम्बद्धकान्ताहरतनयनिहन्तृप्राणदातृध्वजसखिसुतसुतकान्तातातः = बाणासुरः


अहिरिपुपतिकान्तातातसम्बद्धकान्ताहरतनयनिहन्तृप्राणदातृध्वजसखिसुतसुतकान्तातातसम्पूज्यः = शिवः

 अहिरिपुपतिकान्तातातसम्बद्धकान्ताहरतनयनिहन्तृप्राणदातृध्वजसखिसुतसुतकान्तातातसम्पूज्यकान्ता = पार्वती


अहिरिपुपतिकान्तातातसम्बद्धकान्ताहरतनयनिहन्तृप्राणदातृध्वजसखिसुतसुतकान्तातातसम्पूज्यकान्तापिता = हिमालयः


अहिरिपुपतिकान्तातातसम्बद्धकान्ताहरतनयनिहन्तृप्राणदातृध्वजसखिसुतसुतकान्तातातसम्पूज्यकान्तापितृशिरोवहा = गङ्गा, सा मां पुनातु इति अन्वयः 


● विश्व की किसी अन्य भाषा में इतना सामर्थ्य नहीं है ।


संस्कृत भाषा का सामर्थ देखिए शायद ही कोई भाषा होगी जो इतनी समर्थवान होगी, इसीलिए इसको देव भाषा भी कहा जाता है।🌸


आपसे एक निवेदन है इसे ज्यादा से ज्यादा लोगों तक पहुंचाएं🙏

No comments:

Post a Comment