Friday, June 7, 2019

नवरत्न मालिका स्तोत्र


पथ प्रदर्शन
भक्तिमय भजन - देवी
भाषा


..श्रीः ..

..नवरत्नमालिका ..
हारनूपुरिअतकुण्डलविभूषितावयशोभिनीं

कारणेश्वरमुलिकोटिप्रिक्ल्यामनपदपीठिकाम्।

कालकालफनिपाशशंपनुरङ्कुशामरुणमेखलां फाल
भावनालकलोचनां मनसि भावमयी स्क्रीनवताम्।।1 ।।


गन्धर्षघनारचारुनागवल्लिरसविनीं सान्ध्यरागमधुराधराभरणासु

वानरनुषानुचिस्मिताम्।

मन्धरायेविलोचनामलबलचन्द्रकृतशेखरीं
इन्दिरारमणसोदरीं मनसिद्धि भाव्यामि स्क्रीनवताम्।।2 ।।


स्मरचारुमुखमण्डलां विमलगण्डलम्बिमानिमण्डलां हारदाम्परिशोभमनकुच्छिच्युतुमं

सर्वम्।

वीरगर्वहरनूपुरण विविधकर्णेशवरपीठिकं
मारविरिसहचारिणीं मनसिद्धि भाव्यामि स्क्रीनवताम्।।3


भूरिभारधरकुण्डलीन्द्रमणिचितभूवलयपीठिकं

विरिरामिणिमेखलावलयवहिमण्डलशशरीरिणीम्।

वरिसारवहुण्डलां गगनशेखरीं च परमात्मिकं
चारुचन्द्ररविलोचनां मनसि भावमयी स्क्रीनवताम्।।4 ।।


कुण्डलत्रिविधकोणमण्डलविहारषड्दलसमुल्लस

त्पुण्डरीकमुखभेदिनीं च प्रचण्डभानुभासमुज्ज्वलाम्।

मण्डलेन्दुपरिवाहितामृततरङ्गिणीमरुणरूपिणीं
मण्डलान्तमणिदीपिकां मनसि भावयामि परदेवताम्।।5।।


वारणाननमयूरवाहमुखदाहवारणपयोधरां

चारणादिसुरसुन्दरीचिकुरशेखरीकृतपदाम्बुजाम्।

कारणाधिपतिपञ्चकप्रकृतिकारणप्रथममातृकां
वारणान्तमुखपारणां मनसि भावयामि परदेवताम्।।6।।


पद्मकान्तिपदपाणिपल्लवपयोधराननसरोरुहां

पद्मरागमणिमेखलावलयनीविशोभितनितम्बिनीम्।

पद्मसंभवसदाशिवान्तमयपञ्चरत्नपदपीठिकां
पद्मिनीं प्रणवरूपिणीं मनसि भावयामि परदेवताम्।।7।।


आगमप्रणवपीठिकाममलवर्णमङ्गलशरीरिणीं

आगमावयवशोभिनीमखिलवेदसारकृतशेखरीम्।

मूलमन्त्रमुखमण्डलां मुदितनादबिन्दुनवयौवनां
मातृकां त्रिपुरसुन्दरीं मनसि भावयामि परदेवताम्।।8।।


कालिकािमिरकुन्तलान्तघनभ्रङ्गमगल्गलविराजिनीं

चूलिकाश अनुमालिका यल्लिशुरिच्छुरभिसौरभभम्।

वालिकामधुरगण्डमण्डलमनोहरनसरोरुण
कालिकामखिलनाक्षन मनसिद्धि भावमयी स्क्रीनवताम्।।9 ।।


नित्यमेव नियमेन जल्पतां

भुक्तिमुक्तिफलदामभिष्टदम्।

शंकरेण रचितां सद जपे न
नामर्त्तनवरत्नमालिकाम्।।10 ।।


इति श्रीमत्परम्हंपरिवृच्छचार्यस्य श्रीगोविन्दभटवज्यपाद्यस्य

श्रीमन्मिच्छेव

सो कृतौ

नवरत्नमालिका संपूर्णा।


No comments:

Post a Comment