Thursday, June 6, 2019

त्रिपुरसुंदर्याष्टकम्



..श्रीः ..

..त्रिपुरसुन्दर्यष्टकम् ..

कदम्बवनचारिणीं मुनिकदम्बकदम्बिनीं

नितम्बजितभूधरं सुरन्तिम्बिनीसेविताम्।

नवाम्बुरोहलोचामभ्वावाम्बशश्यामलां
त्रिलोचनकुटुम्बिनीं त्रिपुरसुन्दरीमाश्रये।।1


कदम्बवनवासिनीं कनकवल्लकीधारिणीं

महार्हमणिहारिणीं मुखसमुल्लसद्वारारिणीम्।

दयाविभवकारिणीं विशदरो सहचारिणीं
त्रिलोचनकुटुम्बिनीं त्रिपुरसुन्दरीमाश्रये।।2


कदम्बवनशालया कुचभरोल्लसन्मालया

कुचोपमितशैल्या गुरुकृपासुंदेल।]

मदरुणकपोलया मधुरगीत्वाचार्य
दिपं अग्निलया कवचिता वन् लीलया।।।


कदम्बवनमध्यगं कनकण्डलोपस्थितां

अखंडम्बुरुहवासिनीं सततसिद्धासौदिनीम्।

विदम्बितजपुचिं विकचचन्द्रचूडामणिं
त्रिलोचनकुटुम्बिनीं त्रिपुरसुन्दरीमाश्रये।।4 ।।


कुञ्चितविपञ्चनचिकित्सा कुल्कुन्तलालंकृतां

कुशेशनिनिवासिनीं कुटिलचित्तविद्वेषनिम्।

मदारुणविलोहनं मनसिजारिसंमोहिनीं
मतगमगमगुण्यकां मधुरभाषिनीमाश्रये।।5


स्मरेत्प्रथमपुष्पीनीं रुधिरबिन्दुनीलाम्बरां

गृहीमधुत्रिकां मदविघूर्णनेत्रांश्चचलाम्।

घनस्तनभरनोन्नतां गलितचुलिकां औरं
त्रिलोचनकुटुम्बिनीं त्रिपुरसुन्दरीमाश्रये।।6


सकु सक्कुमविलेपामाल्कुस्तिकसिकुरं

समन्दहिसन्तनं सशर्तसंपाशाशकुकुशाम्।

अशेषजनमोहिनीमारुणमाल्यभूषम्बं
जपाकुसुमभासुरण जपविधौ स्मराम्यम्बिकाम्।।7


प्रेन्दरपुरन्ध्रिकाचिकित्सा प्रबंधधासरन्ध्रीं

पितामहतिवर्तितापत्पतरचर्तात्वम्।

मुकुन्दरमणिणीलत्लंऋकारिणीं
भजामि भुवनाम्बिकं सुरवधुतिकाचेटिकाम्।।8 ।।


इति श्रीमत्परम्हंपरिवृच्छकार्यस्य

श्रीगोविन्दभुतव्यज्यपादस्यस्य श्रीमच्छकृष्णव सो

कृतौ त्रिपुरसु

वानरष्टकं संपूर्णम्।



No comments:

Post a Comment