Friday, June 7, 2019

कल्याण विष्टि स्तव:



..श्रीः ..

..कल्याणवृष्टिस्तवः ..

कालवृष्टिभिरिवामृतूरिताभिर्लक्ष्मीविश्वर्यमङ्गलदीपिकाभिः



सेवाभिरम्ब तव पादसरोजमूले
नाकारि किं मनसि भाग्यवतां जनानाम्।।1 ।।


एवदेव जननी स्पृहणीयमास्ते

त्वद्वन्दनेषु सलिलस्थलीये च द्रव्य।

सेंदिनी असुरुद्यदरुणायुसोदरस्य
त्वद्विग्रहस्य परया सुध्द्लुतस्यस्य।।2 ।।


ईशत्वनामकलुषाः कवि वा न सन्ति

ब्रह्मादयः प्रतिभवं प्रलयाभिभूताः।

एकः स एव जननि स्थिरसिद्धिरास्ते
यः पादयोस्तव सकृत्प्रणतिं करोति।।3।।


लब्ध्वा सकृत्ित्रपुरसुन्दरि तावकीनं

कारुण्यकन्दलितकान्तिभरं कटाक्षम्।

कंदर्पकोटिसुभगास्त्वयि भक्तिभाजः
संमोहयन्ति तरुणीर्भुवनत्रयेऽपि।।4।।


ह्रींकारमेव तव नाम गृणन्ति वेदा

मातस्त्रिकोणनिलये त्रिपुरे त्रिनेत्रे।

त्वत्संस्मृतौ यमभटाभिभवं विहाय
दीव्यन्ति नन्दनवने सह लोकपालैः।।5।।


हन्तुः पुरामधिगलं परिपीयमानः

क्रूरः कथं न भविता गरलस्य वेगः।

नाश्वासनाय यदि मातरिदं तवार्धं
देहस्य शश्वदमृताप्लुतशीतलस्य।।6।।


सर्वज्ञतां सदसि वाक्पटुतां प्रसूते

देवि त्वदड्घ्रिसरसीरुहयोः प्रणामः।

किं च स्फुरन्मकुटमुज्ज्वलमातपत्रं
द्वे चामरे च महतीं वसुधां ददाति।।7।।


कल्पद्रुमैरभिमतप्रतिपादनेषु

कारूण्यवारिधिभिरम्ब भवत्कटाक्षैः।

आलोकय त्रिपुरसुन्दरि मामनाथं
त्वय्येव भक्तिभरितं त्वयि बद्धतृष्णम्।।8।।


हन्तेतरेष्वपि मनांसि निधाय चान्ये

भक्तिं वहन्ति किल पामरदैवतेषु।

त्वामेव देवि मनसा समनुस्मरामि
त्वामेव नौमि शरणं जननि त्वमेव।।9।।


लक्ष्येषु सत्स्वपि कटाक्षनिरीक्षणाना

मालोकय त्रिपुरसुन्दरि मां कदाचित्।

नूनं मया तु सदृशः करुणैकपात्रं
जातो जनिष्यति जनो न च जायते वा।।10।।


ह्रींह्रीमिति प्रतिदिनं जपतां तवाख्यां

किं नाम दुर्लभमिह त्रिपुराधिवासे।

मालाकिरीटमदवारणमाननीया
तान्सेवते वसुमती स्वयमेव लक्ष्मीः।।11।।


संपत्कराणि सकलेन्द्रियनन्दनानि

साम्राज्यदाननिरतानि सरोरुहाक्षि।

त्वद्वन्दनानि दुरिताहरणोद्यतानि
मामेव मातरनिशं कलयन्तु नान्यम्।।12।।


कल्पोपसंहृतिषु कल्पितताण्डवस्य

देवस्य खण्डपरशोः परभैरवस्य।

पाशाङ्कुशैक्षवशरासनपुष्पबाणा
सा साक्षिणी विजयते तव मूर्तिरेका।।13।।


लग्नं सदा भवतु मातरिदं तवार्धं

तेजः परं बहुलकुङ्कुमपङ्कशोणम्।

भास्वत्किरीटममृतांशुकलावतंसं
मध्ये त्रिकोणनिलयं परमामृतार्द्रम्।।14।।


ह्रींकरमेव तव नाम तदेव रूपं त्वं नाम

दुर्लभं त्रिपुरे ग्राणन्ति।

त्वक्जसा रूपतं वियदादिभिं
सौख्यं तनोति सरसीरुहुम्बुलिज्मे :।।15 ।।


हींकारत्रयसंपतेन महता मन्त्रेण संदीतेन

स्तोत्रं यः प्रतिमाश्रं तव पुरो मातर्जपेन्मन्त्रवित्।

तस्य क्षोनिबुजो भवन्ति वश लक्ष्मिचरस्थायिनी
वाणी निर्मलसूक्तिभारभृता जर्ति दीर्घं व्यल :।।16


इति श्रीमत्परम्हंपरिवृच्छकार्यस्य श्रीगोविन्दग्रवत्पुज्यपादस्यस्य

श्रीमच्छकृष्णव

सो कृतौ

कलवृष्टिस्तवः संपूर्णः।



No comments:

Post a Comment