Thursday, June 6, 2019

मंत्र १

॥अथ श्री गणेश्याष्टकम गण
श्री गणेशाय नमः।
डेवलपर
यतोतानन्तशक्तेरनन्चितश्च यतो निर्गुणादप्रमेया बहुतायत।
यतो भवति सर्वं त्रिधा भेदभिन्नं सदा तं गणेशं नमामो भजाम:। ति
यतश्चाविराज़ीज़गत्सर्वमेतत्थासनब्जासनो विश्वगो विश्वगोपुरा।
देवेंद्रेंद्रियो देवसङ्घा मनुष्याः सदा तं गणेशं नमामो भजामः ॥२ देव
यतो हिनिभानू भवो भूर्गलं च यतः सागराश्चन्द्रमा व्योम वायुः।
य तो स्थावरा जङ्गमा वृक्षसघा्घ सद तं गणेशं नमामो भजामः ङ३रा ङ
यतो दानवाः किन्नरा यक्षस यघाट यतश्चारणा वारणा: शवापदश्च।
य तो पक्षिकीटा यतो वृहदश्च सदा तं गणेशं नमामो भजामः ॥4 टा
यतो बुद्धिरज्ञाननाशो मुमुक्षोर्य सो सम्पदो भृतसन्तोशिकाः स्युः।
यतो विघ्ननाशो यतः कार्यसिद्धिः सदा तं गणेशं नमामो भजामः ्न५।
यत पुत्रसम्पद्यतो वाञ्ठोत्थो यतोविभत्युविघ्नास्तथाऽनेकरैः।
यत मानोहौ य तो काम ए सदा सदा गणेशं नमामो भजामः ॥६ य
यतोोनन्तशक्तीति: स शेषो भभूव धरा रूपेऽनेकरूपे च शत इत।
यतो ननेकधा अकगलोका हि नाना सदा तं गणेशं नमामो भजामः क क
यतो वेदवाचो विकुन्था मनोभिः सदा नेति नेतिति यता ग्राणन्ति।
परब्रह्मरूपं चिदानन्दभं सदा तं गणेशं नमामो भजामः ॥८ ं॥                फल श्रुति ति
श्रीगणेश उवाच
पुनरूचे गणाधीशः स्तोत्रमेतत्पहेन्नरः।
त्रिसन्ध्यं त्रिदिनं तस्य सर्वं कार्यं भविष्यति।
यो जपेदतदिवस श्लोकाष्टकमिदं शुभम्।
अष्टवरं चतुर्थ्यां तु सोवारस्तुसिरिरनपुन्नयेत् ं110 र्थ
यः पठेन्मासन्तं तु दश्वरं दिने दिने।
स मोनिर्माणेद्वन्धगतं रजवध्यं न संशयः ॥11 न्
विद्यादो लमन्विद्यां पुत्रार्थी पुत्रमाप्नुयात्।
वाग्छितांल्लभते सर्वानेकविंशतिश्वर ॥112 ं
यो जपेत्प्रया भृत्यया गजाननपरो नरः।
एवमुद्य्वा ततो देवश्चान्तर्धानं गत प्रभुः ॥113 त
नाति श्री श्रीगणेशपुराणे उपासनाखण्डे श्रीगणेशहतकं सम्पूर्णम् गण




॥अथ श्री कृष्णाष्टकम कृष्
वसुदेव सुतं देवं कंस चाणूर मर्दनम्।
देवकी परमानन्दं कृष्णं वन्दे जगद्गुरुम् ॥11 ं
अतसी पुष्प सभ्काशम् हार नूपुर शोभितम्।
रत्न क रत्न्कण केयूर कृष्ण वन्दे जगद्गुरुम् ङ२ के
कुटिलालक संयुक्तं पूर्णचंद्र निवाननम्।
विलसत् कुंडललधर कृष्णं वंदे जगद्गुरुम् ॥३ कु
मन्दार गन्ध संयुक्तं चारुहांस चतुर्भुजम्।
बरही पिञ्छव चूड़ाङगं कृष्णं वंदे जगद्गुरुम् ॥4 ञ
उत्फुल्ल पद्मपत्राक्षं नील जीमूत सन्निभम्।
यादवानन शिरोरत्न कृष्णं वन्दे जगद्गुरुम् ॥५ ोर
रुक्मिणी केलि संयुक्तं पीताम्बर सुशोभितम्।
अद्वैत तुलसी गान्धं कृष्णं वदेदे जगद्गुरुम् तुल६ ग
गोपिकानन कुचद्वन्द्व कुङकुमारमा व्कित वक्षसम।
श्रीनिकेतं महेष्वासं कृष्णं वदेदे जगद्गुरुम् मह मह
श्रीवत्स वि्कं महोरस्कं वनमाला विराजितम्।
शखचक्रधं देवं कृष्णं वदेदे जगद्गुरुम् क्र क्र
कृष्णाष्टक मिदं पुण्यं प्रातरुत्थाय यः पठेत्।
कोटिजन्मकृष्ण पापण स्मरणेन विनश्यति पाप
म्ति श्री कृष्णाष्टकम सम्पूर्णम् कृष्





No comments:

Post a Comment