Thursday, June 6, 2019

गौरी दशकम्



..श्रीः ..

..गौरीदशकम् ..

लीला

सम्बन्धित होलुपुखिललोकँ लोकातीत लोयोगिभिरन्तिश्चरितमृग्यम्।

बालादित्यश्रीसन्याद्युतिपुर्जन
गौरीमम्बम्बुर्भुक्षीमहिदे।।ण ।।


प्रत्याहारध्यानसमाधिस्थितिभाजं

नित्यं चित्ते निर्वृतिकाष्ठं कलयन्तिम्।

सत्यज्ञानानन्दमयीं तां तनुरूपं
गौरीमम्बम्बुर्भुक्षीमहिदे।।२ ।।


चन्द्रापीडनन्दितमण्डस्मितवक्त्रं

चन्द्रपीडालंकृतनीलकभारम्।

इन्द्रोपेन्द्राद्यिरचितपादम्बुजन्मं
गौरीमम्बम्बुर्भुमहिम्दे।।3 ।।


आदिक्षान्तमक्षामूर्तिको विलसन्तिं

भूते भूते भूतकदम्बप्रित्रीम्।

शब्दब्रह्मानन्दमयीं तां तटिदाभां
गौरीमम्बम्बुरुभक्षीमहमीडे।।


मूलाधारादुत कष्टविथ्या विधिरन्ध्रं

सौं चान्द्रं प्रीय विहारज्वलिताङ्गी।

येयं सूक्ष्मात्सुक्ष्त्नुस्तां सुखरूपं
गौरीमम्बम्बुरुमुखस्यहिम्दे।।५ ।।


नित्यः शुद्धो निर्मल एको जगदीशः

साक्षी यस्याः सर्गविधौ संज्ञाते च।

विश्वराणक्रीडनलोलां शिवपत्नीं
गौरीमम्बम्बुरुभक्षीमहमीडे।।६ ।।


यस्याः कुक्षौ लीनमखण्डं जगदण्डं

भूयो भूयः प्रादुरभूदुत्थितमेव।

पत्या सार्धं तां रजताद्रौ विहरन्तीं
गौरीमम्बामम्बुरुहाक्षीमहमीडे।।7।।


यस्यामोतं प्रोतमशेषं मणिमाला

सूत्रे यद्वत्क्वापि चरं चाप्यचरं च।

तामध्यात्मज्ञानपदव्या गमनीयां
गौरीमम्बामम्बुरुहाक्षीमहमीडे।।8।।


नानाकारैः शक्तिकदम्बैर्भुवनानि

व्याप्य स्वैरं क्रीडति येयं स्वयमेका।

कल्याणीं तां कल्पलतामानतिभाजां
गौरीमम्बामम्बुरुहाक्षीमहमीडे।।9।।


आशापाशक्लेशविनाशं विदधानां

पादाम्भोजध्यानपराणां पुरुषाणाम्।

ईशामीशार्धाङ्गहरां तामभिरामां
गौरीमम्बामम्बुरुहाक्षीमहमीडे।।10।।


प्रातःकाले भावविशुद्धः प्रणिधाना

द्भक्त्या नित्यं जल्पति गौरीदधं यः।

वाचं सिद्धिं संपदमग्र्यां शिवभक्तिं
तस्याविशं पर्वतपुत्री विधाधति।।11 ।।



No comments:

Post a Comment